¡Sorpréndeme!

Shri Ram Dwadash Naam Stotram - 11 Times | श्री राम द्वादश नाम स्तोत्रम् | Lord Ram Stotram

2023-02-21 136 Dailymotion

Listen to our 'Shri Ram Dwadash Naam Stotram' with lyrics to seek blessing from Lord Rama. For more such devotional videos do subscribe to your favourite channel at rajshrisoul

Lyrics-
ॐ प्रथमं श्रीधरं विद्याद् द्वितीयं रघुनायकम् ।
तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम् ॥ १॥

पञ्चमं लोकपूज्यं च षष्ठमं जानकीपतिम् ।
सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा ॥ २॥

नवमं दूर्वादलश्यामं दशमं लक्ष्मणाग्रजम् ।
एकादशं च गोविन्दं द्वादशं सेतुबन्धनम् ॥ ३॥

द्वादशैतानि नामानि यः पठेत् श्रद्धयान्वितः ।
अर्धरात्रे तु द्वादश्यां कुष्ठ दारिद्र्य नाशनम् ॥ ४॥

अरण्ये चैव सङ्ग्रामे अग्नौ भयनिवारणम् ।
ब्रह्महत्या सुरापानं गोहत्यादि निवारणम् ॥ ५॥

सप्तवारं पठेन्नित्यं सर्वारिष्ट निवारणम् ।
ग्रहणे च जले स्थित्वा नदीतीरे विशेषतः ।
अश्वमेध शतं पुण्यं ब्रह्मलोके गमिष्यति ॥ ६॥